Consultations

Video Consult with Sarbani $180: 60min OR $270: 90 min consultation.
Please transition to the updated PayPal settings by configuring them within the "WP Accept PayPal Payment" plugin's settings menu.

India ₹
Video Consult with Sarbani ₹ 14,000: 60min OR ₹22,000: 90 min consultation.
Please transition to the updated PayPal settings by configuring them within the "WP Accept PayPal Payment" plugin's settings menu.

Gaṇeśapurāṇa

Śrī Gaṇeśa, the great astrologer, gives us a few remedies in this beautiful stotra from the Gaṇeśapurāṇa. He says:

  1. If recited thrice a day during the sandhyās or if recited for three days it accomplishes action (sarvakāryasiddhi).
  2. If recited for eight days or eight times on caturthī, it grants the aṣṭasiddhīs.
  3. If recited ten times a day for a period of one month, it grants liberation from imprisonment.
  4. If recited twenty-one times it fulfils all wishes.
  5. It bestows knowledge to those seeking it.
  6. It blesses those seeking to have children.

 

 

यतोऽनन्तशक्तेर्नन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते।

यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः॥

yato’nantaśakternantāśca jīvā yato nirguṇādaprameyā guṇāste|

yato bhāti sarvaṁ tridhā bhedabhinnaṁ sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

यतश्चाविरासीज्जगत्सर्वमेतत् तथाब्जासनो विश्वगो विश्वगोप्ता।

तथेन्द्रादयो देवसङ्घ मनुष्याः सदा तं गणेशं नमामो भजामः॥

yataścāvirāsījjagatsarvametat tathābjāsano viśvago viśvagoptā|

tathendrādayo devasaṅgha manuṣyāḥ sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

यतो वह्निभानू भबो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायूः।

यतः स्थावरा जञ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः॥

yato vahnibhānū bhabo bhūrjalaṁ ca yataḥ sāgarāścandramā vyoma vāyūḥ|

yataḥ sthāvarā jañgamā vṛkṣasaṅghāḥ sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

यतो दानवाः किन्नरा यक्षसञ्घाः यतश्चारणा वारणाः श्वापदाश्च।

यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः॥

yato dānavāḥ kinnarā yakṣasañghāḥ yataścāraṇā vāraṇāḥ śvāpadāśca|

yataḥ pakṣikīṭā yato vīrudhaśca sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

यतो बुद्धिर्ज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्तसन्तोषिकाः स्युः।

यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः॥

yato buddhirjñānanāśo mumukṣoryataḥ sampado bhaktasantoṣikāḥ syuḥ|

yato vighnanāśo yataḥ kāryasiddhiḥ sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

यतः पुत्रः सम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः।

यतश्चार्थधर्मौ यतः काममोक्षौ सदा तं गणेशं नमामो भजामः॥

yataḥ putraḥ sampadyato vāñchitārtho yato’bhaktavighnāstathā’nekarūpāḥ|

yataścārthadharmau yataḥ kāmamokṣau sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

यतोऽनन्तशक्तिः स शेषो वभूव धराधारणेऽनेकरूपेण शक्तः।

यतोऽनेकधा स्वर्गोलोका हि नाना सदा तं गणेशं नमामो भजामः॥

yato’nantaśaktiḥ sa śeṣo vabhūva dharādhāraṇe’nekarūpeṇa śaktaḥ|

yato’nekadhā svargolokā hi nānā sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

यतो वेदोवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति।

परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः॥

yato vedovāco vikuṇṭhā manobhiḥ sadā neti netīti yattā gṛṇanti|

parabrahmarūpaṁ cidānandabhūtaṁ sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ||

 

श्रीगणेश उवाचः

पुनरूचे गणाधीशः स्तोत्रमेतत् पठेत तु यः।

त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति॥

यो जपेदष्टदिवसं श्लोकाष्टकमीदं शुभं।

अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात्॥

यः पठेन्मासमात्रं तु दशवारं दिने दिने।

स मोचयेद्वन्धगतं राजवध्यं न संशयः॥

विद्याकामो लभेद् विद्यां पुत्रार्थी पुत्रमाप्नुयात्।

वाञ्छितान् लभते सर्वानेकविंशतिवारतः॥

यो जपेत् परया भक्त्या गजाननपरो नरः।

एव मुक्त्वा तत देवश्चान्तर्धानं गतः प्रभुः॥

śrīgaṇeśa uvācaḥ

punarūce gaṇādhīśaḥ stotrametat paṭheta tu yaḥ|

trisandhyaṁ tridinaṁ tasya sarvakāryaṁ bhaviṣyati||

yo japedaṣṭadivasaṁ ślokāṣṭakamīdaṁ śubhaṁ|

aṣṭavāraṁ caturthyāṁ tu so’ṣṭasiddhīravāpnuyāt||

yaḥ paṭhenmāsamātraṁ tu daśavāraṁ dine dine|

sa mocayedvandhagataṁ rājavadhyaṁ na saṁśayaḥ||

vidyākāmo labhed vidyāṁ putrārthī putramāpnuyāt|

vāñchitān labhate sarvānekaviṁśativārataḥ||

yo japet parayā bhaktyā gajānanaparo naraḥ|

eva muktvā tata devaścāntardhānaṁ gataḥ prabhuḥ||

0 comments

XHTML: You can use these tags: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>